J 117
6.17a agnipakva.aśano vā syāt kālapakvabhuj-eva vā |
6.17c aśma.kuṭṭo bhaved vā-api danta.ulūkhaliko 'pi vā || 17 ||
6.18a sadyaḥ prakṣālako vā syān māsa.sañcayiko 'pi vā |
6.18c ṣaṇmāsa.nicayo vā syāt samā.nicaya eva vā || 18 ||
6.19a naktaṃ ca-annaṃ samaśnīyād divā vā-āhṛtya śaktitaḥ |
6.19c caturthakāliko vā syāt syād vā-apy aṣṭama.kālikaḥ || 19 ||
6.20a cāndrāyaṇavidhānair vā śukla.kṛṣṇe ca vartayet |
6.20c pakṣāntayor vā-apy aśnīyād yavāgūṃ kvathitāṃ sakṛt || 20 ||
6.21a puṣpa.mūla.phalair vā-api kevalair vartayet sadā |
6.21c kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ || 21 ||

6.1.2.3. Austerities

O edn 598, O tr. 149
6.22a bhūmau viparivarteta tiṣṭhed vā prapadair dinam |
6.22c sthāna.āsanābhyāṃ viharet savaneṣu-upayann apaḥ || 22 ||
6.23a grīṣme pañca.tapās tu syād varṣāsv abhra.avakāśikaḥ |
6.23c ārdra.vāsās tu hemante kramaśo vardhayaṃs tapaḥ || 23 ||
6.24a upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet |
6.24c tapas-caraṃś ca-ugrataraṃ śoṣayed deham ātmanaḥ || 24 ||

6.1.2.4. Homeless Ascetic

O edn 598-599, O tr. 149
6.25a agnīn ātmani vaitānān samāropya yathāvidhi |
6.25c an.agnir a.niketaḥ syān munir mūla.phala.aśanaḥ || 25 ||
6.26a aprayatnaḥ sukhārtheṣu brahmacārī dharā.āśayaḥ |
6.26c śaraṇeṣv a.mamaś ca-eva vṛkṣamūla.niketanaḥ || 26 ||