J 118
6.27a tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet |
6.27c gṛhamedhiṣu ca-anyeṣu dvijeṣu vanavāsiṣu || 27 ||
6.28a grāmād āhṛtya vā-aśnīyād aṣṭau grāsān vane vasan |
6.28c pratigṛhya puṭena-eva pāṇinā śakalena vā || 28 ||

6.1.3. Conclusion

O edn 599-600, O tr. 149
6.29a etāś ca-anyāś ca seveta dīkṣā vipro vane vasan |
6.29c vividhāś ca-aupaniṣadīr ātmasaṃsiddhaye śrutīḥ || 29 ||
6.30a ṛṣibhir brāhmaṇaiś ca-eva gṛhasthair eva sevitāḥ |
6.30c vidyā.tapo.vivṛddhyarthaṃ śarīrasya ca śuddhaye || 30 ||
6.31a aparājitāṃ vā-āsthāya vrajed diśam ajihmagaḥ |
6.31c ā nipātāt-śarīrasya yukto vāri.anila.aśanaḥ || 31 ||
6.32a āsāṃ maharṣicaryāṇāṃ tyaktvā-anyatamayā tanum |
6.32c vīta.śoka.bhayo vipro brahmaloke mahīyate || 32 ||

6.2. Wandering Ascetic

O edn 600-610, O tr. 150-153
6.33a vaneṣu ca vihṛtya-evaṃ tṛtīyaṃ bhāgam āyuṣaḥ |
6.33c caturtham āyuṣo bhāgaṃ tyakvā saṅgān parivrajet || 33 ||
6.34a āśramād āśramaṃ gatvā huta.homo jita.indriyaḥ |
6.34c bhikṣā.bali.pariśrāntaḥ pravrajan pretya vardhate || 34 ||

6.2.1. Qualification

O edn 600-601, O tr. 150
6.35a ṛṇāni trīṇy apākṛtya mano mokṣe niveśayet |
6.35c an.apākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ || 35 ||
6.36a adhītya vidhivad vedān putrāṃś ca-utpādya dharmataḥ |
6.36c iṣṭvā ca śaktito yajñair mano mokṣe niveśayet || 36 ||