7.1.1. Origin of the King

O edn 613-618, O tr. 154-155
7.02a brāhmaṃ prāptena saṃskāraṃ kṣatriyeṇa yathāvidhi |
7.02c sarvasya-asya yathānyāyaṃ kartavyaṃ parirakṣaṇam || 2 ||
7.03a a.rājake hi loke 'smin sarvato vidruto bhayāt |
7.03c rakṣārtham asya sarvasya rājānam asṛjat prabhuḥ || 3 ||
7.04a indra.anila.yama.arkāṇām agneś ca varuṇasya ca |
7.04c candra.vitteśayoś ca-eva mātrā nirhṛtya śāśvatīḥ || 4 ||
7.05a yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ |
7.05c tasmād abhibhavaty eṣa sarvabhūtāni tejasā || 5 ||
7.06a tapaty ādityavac ca-eṣa cakṣūṃṣi ca manāṃsi ca |
7.06c na ca-enaṃ bhuvi śaknoti kaś cid apy abhivīkṣitum || 6 ||
J 127
7.07a so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ |
7.07c sa kuberaḥ sa varuṇaḥ sa mahendraḥ prabhāvataḥ || 7 || 198
7.08a bālo 'pi na-avamāntavyo manuṣya iti bhūmipaḥ |
7.08c mahatī devatā hy eṣā nararūpeṇa tiṣṭhati || 8 ||
7.09a ekam eva dahaty agnir naraṃ durupasarpiṇam |
7.09c kulaṃ dahati rājā-agniḥ sa.paśu.dravyasañcayam || 9 ||
7.10a kāryaṃ so 'vekṣya śaktiṃ ca deśa.kālau ca tattvataḥ |
7.10c kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ || 10 ||
7.11a yasya prasāde padmā śrīr vijayaś ca parākrame |
7.11c mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ || 11 ||
7.12a taṃ yas tu dveṣṭi sammohāt sa vinaśyaty asaṃśayam |
7.12c tasya hy āśu vināśāya rājā prakurute manaḥ || 12 ||
7.13a tasmād dharmaṃ yam iṣṭeṣu sa vyavasyen narādhipaḥ |
7.13c aniṣṭaṃ ca-apy aniṣṭeṣu taṃ dharmaṃ na vicālayet || 13 ||
  1. 7.07cv/ M:
    sa ca-indraḥ svaprabhāvataḥ