7.1.1.1. Punishment

O edn 615-617, O tr. 154-155
7.14a tasyārthe sarvabhūtānāṃ goptāraṃ dharmam ātmajam | 199
7.14c brahmatejomayaṃ daṇḍam asṛjat pūrvam īśvaraḥ || 14 ||
7.15a tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca |
7.15c bhayād bhogāya kalpante svadharmāt-na calanti ca || 15 ||
7.16a taṃ deśa.kālau śaktiṃ ca vidyāṃ ca-avekṣya tattvataḥ |
7.16c yathārhataḥ sampraṇayen nareṣv anyāya.vartiṣu || 16 ||
J 128
7.17a sa rājā puruṣo daṇḍaḥ sa netā śāsitā ca saḥ |
7.17c caturṇām āśramāṇāṃ ca dharmasya pratibhūḥ smṛtaḥ || 17 ||
7.18a daṇḍaḥ śāsti prajāḥ sarvā daṇḍa eva-abhirakṣati |
7.18c daṇḍaḥ supteṣu jāgarti daṇḍaṃ dharmaṃ vidur budhāḥ || 18 ||
7.19a samīkṣya sa dhṛtaḥ samyak sarvā rañjayati prajāḥ |
7.19c a.samīkṣya praṇītas tu vināśayati sarvataḥ || 19 ||
7.20a yadi na praṇayed rājā daṇḍaṃ daṇḍyeṣv atandritaḥ |
7.20c śūle matsyān iva-apakṣyan durbalān balavattarāḥ || 20 ||
7.21a adyāt kākaḥ puroḍāśaṃ śvā ca lihyādd havis tathā | 200
7.21c svāmyaṃ ca na syāt kasmiṃś cit pravarteta-adhara.uttaram || 21 ||
7.22a sarvo daṇḍajito loko durlabho hi śucir naraḥ |
7.22c daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate || 22 ||
7.23a deva.dānava.gandharvā rakṣāṃsi pataga.uragāḥ |
7.23c te 'pi bhogāya kalpante daṇḍena-eva nipīḍitāḥ || 23 ||
7.24a duṣyeyuḥ sarvavarṇāś ca bhidyeran sarvasetavaḥ |
7.24c sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt || 24 ||
7.25a yatra śyāmo lohita.akṣo daṇḍaś carati pāpahā |
7.25c prajās tatra na muhyanti netā cet sādhu paśyati || 25 ||
7.26a tasya-āhuḥ sampraṇetāraṃ rājānaṃ satyavādinam |
7.26c samīkṣyakāriṇaṃ prājñaṃ dharma.kāma.artha.kovidam || 26 ||
J 129
7.27a taṃ rājā praṇayan samyak trivargeṇa-abhivardhate |
7.27c kāma.ātmā viṣamaḥ kṣudro daṇḍena-eva nihanyate || 27 || 201
7.28a daṇḍo hi sumahat.tejo durdharaś ca-akṛta.ātmabhiḥ |
7.28c dharmād vicalitaṃ hanti nṛpam eva sa.bāndhavam || 28 ||
7.29a tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sa.cara.acaram |
7.29c antarikṣagatāṃś ca-eva munīn devāṃś ca pīḍayet || 29 ||
7.30a so 'sahāyena mūḍhena lubdhena-akṛta.buddhinā |
7.30c na śakyo nyāyato netuṃ saktena viṣayeṣu ca || 30 ||
7.31a śucinā satyasandhena yathāśāstra.anusāriṇā |
7.31c praṇetuṃ śakyate daṇḍaḥ susahāyena dhīmatā || 31 ||
  1. 7.14av/ M:
    tadarthaṃ
  2. 7.21av/ M:
    śvā-avalihyādd
  3. 7.27cv/ M:
    kāma.andho