J 6
1.47a apuṣpāḥ phalavanto ye te vanaspatayaḥ smṛtāḥ |
1.47c puṣpiṇaḥ phalinaś ca-eva vṛkṣās tu-ubhayataḥ smṛtāḥ || 47 ||
1.48a guccha.gulmaṃ tu vividhaṃ tathā-eva tṛṇajātayaḥ |
1.48c bīja.kāṇḍaruhāṇy eva pratānā vallya eva ca || 48 ||
1.49a tamasā bahu.rūpeṇa veṣṭitāḥ karmahetunā |
1.49c antaḥ.sañjñā bhavanty ete sukha.duḥkha.samanvitāḥ || 49 ||
1.50a etad.antās tu gatayo brahmādyāḥ samudāhṛtāḥ |
1.50c ghore 'smin bhūtasaṃsāre nityaṃ satatayāyini || 50 ||

1.5. Excursus: Cosmic Cycles

O edn 391-392, O tr. 89
1.51a evaṃ sarvaṃ sa sṛṣṭvā-idaṃ māṃ ca-acintya.parākramaḥ |
1.51c ātmany antardadhe bhūyaḥ kālaṃ kālena pīḍayan || 51 ||
1.52a yadā sa devo jāgarti tad evaṃ ceṣṭate jagat |
1.52c yadā svapiti śānta.ātmā tadā sarvaṃ nimīlati || 52 ||
1.53a tasmin svapiti tu svasthe karma.ātmānaḥ śarīriṇaḥ | 7
1.53c svakarmabhyo nivartante manaś ca glānim ṛcchati || 53 ||
1.54a yugapat tu pralīyante yadā tasmin mahātmani |
1.54c tadā-ayaṃ sarvabhūtātmā sukhaṃ svapiti nirvṛtaḥ || 54 ||
1.55a tamo 'yaṃ tu samāśritya ciraṃ tiṣṭhati sa.indriyaḥ |
1.55c na ca svaṃ kurute karma tadā-utkrāmati mūrtitaḥ || 55 ||
1.56a yadā-aṇumātriko bhūtvā bījaṃ sthāsnu cariṣṇu ca |
1.56c samāviśati saṃsṛṣṭas tadā mūrtiṃ vimuñcati || 56 ||
  1. 1.53av/ M:
    svapati