1.9. Excursus: Excellence of the Brahmin

O edn 397-399, O tr. 91-92
1.92a ūrdhvaṃ nābher medhyataraḥ puruṣaḥ parikīrtitaḥ |
1.92c tasmān medhyatamaṃ tv asya mukham uktaṃ svayambhuvā || 92 ||
1.93a uttamāṅga.udbhavāj jyeṣṭhyād brahmaṇaś ca-eva dhāraṇāt | 13
1.93c sarvasya-eva-asya sargasya dharmato brāhmaṇaḥ prabhuḥ || 93 ||
1.94a taṃ hi svayambhūḥ svād āsyāt tapas taptvā-ādito 'sṛjat |
1.94c havya.kavyābhivāhyāya sarvasya-asya ca guptaye || 94 ||
1.95a yasya-āsyena sadā-aśnanti havyāni tridiva.okasaḥ |
1.95c kavyāni ca-eva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ || 95 ||
1.96a bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ buddhijīvinaḥ |
1.96c buddhimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ || 96 ||
J 11
1.97a brāhmaṇeṣu ca vidvāṃso vidvatsu kṛta.buddhayaḥ |
1.97c kṛta.buddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ || 97 ||
1.98a utpattir eva viprasya mūrtir dharmasya śāśvatī |
1.98c sa hi dharmārtham utpanno brahmabhūyāya kalpate || 98 ||
1.99a brāhmaṇo jāyamāno hi pṛthivyām adhijāyate |
1.99c īśvaraḥ sarvabhūtānāṃ dharmakośasya guptaye || 99 ||
1.100a sarvaṃ svaṃ brāhmaṇasya-idaṃ yat kiṃ cit-jagatīgataṃ |
1.100c śraiṣṭhyena-abhijanena-idaṃ sarvaṃ vai brāhmaṇo 'rhati || 100 ||
1.101a svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca |
1.101c ānṛśaṃsyād brāhmaṇasya bhuñjate hi-itare janāḥ || 101 ||
  1. 1.93av/ M:
    jyaiṣṭhyād