10.1.3.7. Livelihood of Śūdras

O edn 834-835, O tr. 214
10.121a śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi | 353
10.121c dhaninaṃ vā-apy upārādhya vaiśyaṃ śūdro jijīviṣet || 121 ||
10.122a svargārtham ubhayārthaṃ vā viprān ārādhayet tu saḥ |
10.122c jātabrāhmaṇa.śabdasya sā hy asya kṛtakṛtyatā || 122 ||
10.123a viprasevā-eva śūdrasya viśiṣṭaṃ karma kīrtyate |
10.123c yad ato 'nyadd hi kurute tad bhavaty asya niṣphalam || 123 ||
10.124a prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ |
10.124c śaktiṃ ca-avekṣya dākṣyaṃ ca bhṛtyānāṃ ca parigraham || 124 ||
10.125a ucchiṣṭam annaṃ dātavyaṃ jīrṇāni vasanāni ca |
10.125c pulākāś ca-eva dhānyānāṃ jīrṇāś ca-eva paricchadāḥ || 125 ||
10.126a na śūdre pātakaṃ kiṃ cin na ca saṃskāram arhati |
10.126c na-asya-adhikāro dharme 'sti na dharmāt pratiṣedhanam || 126 ||
10.127a dharma.ipsavas tu dharmajñāḥ satāṃ vṛttam anuṣṭhitāḥ | 354
10.127c mantravarjyaṃ na duṣyanti praśaṃsāṃ prāpnuvanti ca || 127 || 355
J 241
10.128a yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ |
10.128c tathā tathā-imaṃ ca-amuṃ ca lokaṃ prāpnoty aninditaḥ || 128 ||
10.129a śaktena-api hi śūdreṇa na kāryo dhanasañcayaḥ |
10.129c śūdro hi dhanam āsādya brāhmaṇān eva bādhate || 129 ||
  1. 10.121av/ M:
    ārādhayed iti
  2. 10.127av/ M:
    satāṃ dharmam
  3. 10.127cv/ M:
    mantravarjaṃ