J 229

10.1.1.2. Mixed Classes: First Discourse

O edn 811-812, O tr. 208-209
10.08a brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate |
10.08c niṣādaḥ śūdrakanyāyāṃ yaḥ pāraśava ucyate || 8 ||
10.09a kṣatriyāt-śūdrakanyāyāṃ krūrācāravihāravān |
10.09c kṣatra.śūdra.vapur jantur ugro nāma prajāyate || 9 ||
10.10a viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ |
10.10c vaiśyasya varṇe ca-ekasmin ṣaḍ ete 'pasadāḥ smṛtāḥ || 10 ||
10.11a kṣatriyād viprakanyāyāṃ sūto bhavati jātitaḥ |
10.11c vaiśyān māgadha.vaidehau rāja.vipra.aṅganāsutau || 11 ||
10.12a śūdrād āyogavaḥ kṣattā caṇḍālaś ca-adhamo nṛṇām |
10.12c vaiśya.rājanya.viprāsu jāyante varṇasaṅkarāḥ || 12 ||
10.13a ekāntare tv ānulomyād ambaṣṭha.ugrau yathā smṛtau |
10.13c kṣattṛ.vaidehakau tadvat prātilomye 'pi janmani || 13 ||
10.14a putrā ye 'nantarastrījāḥ krameṇa-uktā dvijanmanām |
10.14c tān anantara.nāmnas tu mātṛdoṣāt pracakṣate || 14 ||