J 267
11.246a[245Ma] yathā-edhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt |
11.246c[245Mc] tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit || 246 ||
11.247a[246Ma] ity etad enasām uktaṃ prāyaścittaṃ yathāvidhi |
11.247c[246Mc] ata ūrdhvaṃ rahasya-anāṃ prāyaścittaṃ nibodhata || 247 ||
11.248a[247Ma] sa.vyāhṛti.praṇavakāḥ prāṇāyāmās tu ṣoḍaśa |
11.248c[247Mc] api bhrūṇahanaṃ māsāt punanty ahar ahaḥ kṛtāḥ || 248 ||

11.1.13.4. Further Means of Expiation

O edn 884-888, O tr. 228-229
11.249a[248Ma] kautsaṃ japtvā-apa ity etad vasiṣṭhaṃ ca prati-ity ṛcam |
11.249c[248Mc] māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati || 249 ||
11.250a[249Ma] sakṛt-japtvā-āsyavāmīyaṃ śivasaṅkalpam eva ca |
11.250c[249Mc] apahṛtya suvarṇaṃ tu kṣaṇād bhavati nir.malaḥ || 250 ||
11.251a[250Ma] haviṣpāntīyam abhyasya na tamaṃ ha iti-iti ca |
11.251c[250Mc] japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ || 251 ||
11.252a[251Ma] enasāṃ sthūla.sūkṣmāṇāṃ cikīrṣann apanodanam |
11.252c[251Mc] ava-ity ṛcaṃ japed abdaṃ yat kiṃ ca-idam iti-iti vā || 252 ||
11.253a[252Ma] pratigṛhya-apratigrāhyaṃ bhuktvā ca-annaṃ vigarhitam |
11.253c[252Mc] japaṃs taratsamandīyaṃ pūyate mānavas tryahāt || 253 ||
11.254a[253Ma] somāraudram tu bahv.enāḥ māsam abhyasya śudhyati | 393
11.254c[253Mc] sravantyām ācaran snānam aryamṇām iti ca tṛcam || 254 ||
  1. 11.254a[253Ma]v/ M:
    samām abhyasya