11.1.13.4. Further Means of Expiation

O edn 884-888, O tr. 228-229
11.249a[248Ma] kautsaṃ japtvā-apa ity etad vasiṣṭhaṃ ca prati-ity ṛcam |
11.249c[248Mc] māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati || 249 ||
11.250a[249Ma] sakṛt-japtvā-āsyavāmīyaṃ śivasaṅkalpam eva ca |
11.250c[249Mc] apahṛtya suvarṇaṃ tu kṣaṇād bhavati nir.malaḥ || 250 ||
11.251a[250Ma] haviṣpāntīyam abhyasya na tamaṃ ha iti-iti ca |
11.251c[250Mc] japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ || 251 ||
11.252a[251Ma] enasāṃ sthūla.sūkṣmāṇāṃ cikīrṣann apanodanam |
11.252c[251Mc] ava-ity ṛcaṃ japed abdaṃ yat kiṃ ca-idam iti-iti vā || 252 ||
11.253a[252Ma] pratigṛhya-apratigrāhyaṃ bhuktvā ca-annaṃ vigarhitam |
11.253c[252Mc] japaṃs taratsamandīyaṃ pūyate mānavas tryahāt || 253 ||
11.254a[253Ma] somāraudram tu bahv.enāḥ māsam abhyasya śudhyati | 393
11.254c[253Mc] sravantyām ācaran snānam aryamṇām iti ca tṛcam || 254 ||
J 268
11.255a[254Ma] abdārdham indram ity etad enasvī saptakaṃ japet |
11.255c[254Mc] apraśastaṃ tu kṛtvā-apsu māsam āsīta bhaikṣabhuk || 255 ||
11.256a[255Ma] mantraiḥ śākalahomīyair abdaṃ hutvā ghṛtaṃ dvijaḥ |
11.256c[255Mc] sugurv apy apahanty eno japtvā vā nama ity ṛcam || 256 ||
11.257a[256Ma] mahāpātakasaṃyukto 'nugacched gāḥ samāhitaḥ |
11.257c[256Mc] abhyasya-abdaṃ pāvamānīr bhaikṣa.āhāro viśudhyati || 257 ||
11.258a[257Ma] araṇye vā trir abhyasya prayato vedasaṃhitām |
11.258c[257Mc] mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ || 258 ||
11.259a[258Ma] tryahaṃ tu-upavased yuktas trir ahno 'bhyupayann apaḥ |
11.259c[258Mc] mucyate pātakaiḥ sarvais trir japitvā-aghamarṣaṇam || 259 ||
11.260a[259Ma] yathā-aśvamedhaḥ kraturāj-sarvapāpāpa.nodanaḥ |
11.260c[259Mc] tathā-aghamarṣaṇaṃ sūktaṃ sarvapāpāpa.nodanam || 260 ||
11.261a[260Ma] hatvā lokān api-imāṃs trīn aśnann api yatas tataḥ |
11.261c[260Mc] ṛgvedaṃ dhārayan vipro na-enaḥ prāpnoti kiṃ cana || 261 ||
11.262a[261Ma] ṛksaṃhitāṃ trir abhyasya yajuṣāṃ vā samāhitaḥ |
11.262c[261Mc] sāmnāṃ vā sa.rahasyānāṃ sarvapāpaiḥ pramucyate || 262 ||
11.263a[262Ma] yathā mahāhradaṃ prāpya kṣiptaṃ loṣṭaṃ vinaśyati |
11.263c[262Mc] tathā duścaritaṃ sarvaṃ vede trivṛti majjati || 263 ||
J 269
11.264a[263Ma] ṛco yajūṃṣi ca-anyāni sāmāni vividhāni ca |
11.264c[263Mc] eṣa jñeyas trivṛdvedo yo veda-enaṃ sa vedavit || 264 ||
11.265a[264Ma] ādyaṃ yat tryakṣaraṃ brahma trayī yasmin pratiṣṭhitā |
11.265c[264Mc] sa guhyo 'nyas trivṛdvedo yas taṃ veda sa vedavit || 265 ||
  1. 11.254a[253Ma]v/ M:
    samām abhyasya