J 244
11.18a[17Ma] brāhmaṇasvaṃ na hartavyaṃ kṣatriyeṇa kadā cana |
11.18c[17Mc] dasyu.niṣkriyayos tu svam a.jīvan hartum arhati || 18 ||
11.19a[18Ma] yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati |
11.19c[18Mc] sa kṛtvā plavam ātmānaṃ santārayati tāv ubhau || 19 ||
11.20a[19Ma] yad dhanaṃ yajñaśīlānāṃ devasvaṃ tad vidur budhāḥ |
11.20c[19Mc] a.yajvanāṃ tu yad vittam āsurasvaṃ tad ucyate || 20 ||
11.21a[20Ma] na tasmin dhārayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ |
11.21c[20Mc] kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā || 21 ||
11.22a[21Ma] tasya bhṛtyajanaṃ jñātvā svakuṭumbān mahīpatiḥ |
11.22c[21Mc] śruta.śīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet || 22 ||
11.23a[22Ma] kalpayitvā-asya vṛttiṃ ca rakṣed enaṃ samantataḥ |
11.23c[22Mc] rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt || 23 ||
11.24a[23Ma] na yajñārthaṃ dhanaṃ śūdrād vipro bhikṣeta karhi cit |
11.24c[23Mc] yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate || 24 ||
11.25a[24Ma] yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati |
11.25c[24Mc] sa yāti bhāsatāṃ vipraḥ kākatāṃ vā śataṃ samāḥ || 25 ||
11.26a[25Ma] devasvaṃ brāhmaṇasvaṃ vā lobhena-upahinasti yaḥ |
11.26c[25Mc] sa pāpa.ātmā pare loke gṛdhra.ucchiṣṭena jīvati || 26 ||

11.1.2. Excursus: Miscellaneous Topics

O edn 841-844, O tr. 216-217

11.1.2.1. Times of Adversity

O edn 841-842, O tr. 216
11.27a[26Ma] iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye |
11.27c[26Mc] kḷptānāṃ paśu.somānāṃ niṣkṛtyartham asambhave || 27 ||