J 245
11.28a[27Ma] āpatkalpena yo dharmaṃ kurute 'nāpadi dvijaḥ |
11.28c[27Mc] sa na-āpnoti phalaṃ tasya paratra-iti vicāritam || 28 ||
11.29a[28Ma] viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ |
11.29c[28Mc] āpatsu maraṇād bhītair vidheḥ pratinidhiḥ kṛtaḥ || 29 ||
11.30a[29Ma] prabhuḥ prathamakalpasya yo 'nukalpena vartate |
11.30c[29Mc] na sāmparāyikaṃ tasya dur.mater vidyate phalam || 30 ||

11.1.2.2. Power of Brahmins

O edn 842-843, O tr. 216
11.31a[30Ma] na brāhmaṇo vedayeta kiṃ cid rājani dharmavit |
11.31c[30Mc] svavīryeṇa-eva tān-śiṣyān mānavān apakāriṇaḥ || 31 ||
11.32a[31Ma] svavīryād rājavīryāc ca svavīryaṃ balavattaram |
11.32c[31Mc] tasmāt svena-eva vīryeṇa nigṛhṇīyād arīn dvijaḥ || 32 ||
11.33a[32Ma] śrutīr atharvāṅgirasīḥ kuryād ity a.vicārayan |
11.33c[32Mc] vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ || 33 ||
11.34a[33Ma] kṣatriyo bāhuvīryeṇa tared āpadam ātmanaḥ |
11.34c[33Mc] dhanena vaiśya.śūdrau tu japa.homair dvijottamaḥ || 34 ||
11.35a[34Ma] vidhātā śāsitā vaktā maitro brāhmaṇa ucyate |
11.35c[34Mc] tasmai na-akuśalaṃ brūyān na śuṣkāṃ giram īrayet || 35 ||

11.1.2.3. Sacrifices

O edn 843-844, O tr. 216-217
11.36a[35Ma] na vai kanyā na yuvatir na-alpa.vidyo na bāliśaḥ |
11.36c[35Mc] hotā syād agnihotrasya na-ārto na-asaṃskṛtas tathā || 36 ||
11.37a[36Ma] narake hi patanty ete juhvantaḥ sa ca yasya tat | 359
11.37c[36Mc] tasmād vaitānakuśalo hotā syād vedapāragaḥ || 37 ||
  1. 11.37a[36Ma]v/ M:
    juhvataḥ