12.1.3. Excursus: Secret Teaching

O edn 909-911, O tr. 235-236
12.108a an.āmnāteṣu dharmeṣu kathaṃ syād iti ced bhavet |
12.108c yaṃ śiṣṭā brāhmaṇā brūyuḥ sa dharmaḥ syād aśaṅkitaḥ || 108 ||
12.109a dharmeṇa-adhigato yais tu vedaḥ sa.paribṛṃhaṇaḥ |
12.109c te śiṣṭā brāhmaṇā jñeyāḥ śruti.pratyakṣahetavaḥ || 109 ||
12.110a daśa.avarā vā pariṣadyaṃ dharmaṃ parikalpayet |
12.110c try.avarā vā-api vṛttasthā taṃ dharmaṃ na vicālayet || 110 ||
12.111a traividyo hetukas tarkī nairukto dharmapāṭhakaḥ |
12.111c trayaś ca-āśramiṇaḥ pūrve pariṣat syād daśa.avarā || 111 ||
12.112a ṛgvedavid yajurvid-ca sāmavedavid eva ca |
12.112c try.avarā pariṣad-jñeyā dharmasaṃśayanirṇaye || 112 ||
12.113a eko 'pi vedavid dharmaṃ yaṃ vyavasyed dvijottamaḥ |
12.113c sa vijñeyaḥ paro dharmo na-ajñānām udito 'yutaiḥ || 113 ||
12.114a a.vratānām a.mantrāṇāṃ jātimātra.upajīvinām |
12.114c sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate || 114 ||
12.115a yaṃ vadanti tamobhūtā mūrkhā dharmam atadvidaḥ |
12.115c tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati || 115 ||
J 282
12.116a etad vo 'bhihitaṃ sarvaṃ niḥśreyasakaraṃ param |
12.116c asmād apracyuto vipraḥ prāpnoti paramāṃ gatim || 116 ||