12.1.1. The Fruits of Action

O edn 889-904, O tr. 230-234
12.03a śubha.aśubha.phalaṃ karma mano.vāc.deha.sambhavam |
12.03c karmajā gatayo nṝṇām uttama.adhama.madhyamaḥ || 3 ||
12.04a tasya-iha trividhasya-api tryadhiṣṭhānasya dehinaḥ |
12.04c daśalakṣaṇayuktasya mano vidyāt pravartakam || 4 ||
12.05a paradravyeṣv abhidhyānaṃ manasā-aniṣṭacintanam |
12.05c vitathābhiniveśaś ca trividhaṃ karma mānasam || 5 ||
12.06a pāruṣyam anṛtaṃ ca-eva paiśunyaṃ ca-api sarvaśaḥ |
12.06c asambaddhapralāpaś ca vāc.mayaṃ syāc caturvidham || 6 ||
12.07a adattānām upādānaṃ hiṃsā ca-eva-avidhānataḥ |
12.07c paradāra.upasevā ca śārīraṃ trividhaṃ smṛtam || 7 ||
J 271
12.08a mānasaṃ manasā-eva-ayam upabhuṅkte śubha.aśubham |
12.08c vācā vācā kṛtaṃ karma kāyena-eva ca kāyikam || 8 ||
12.09a śarīrajaiḥ karmadoṣair yāti sthāvaratāṃ naraḥ |
12.09c vācikaiḥ pakṣi.mṛgatāṃ mānasair antyajātitām || 9 ||
12.10a vāgdaṇḍo 'tha manodaṇḍaḥ kāyadaṇḍas tathā-eva ca |
12.10c yasya-ete nihitā buddhau tridaṇḍī-iti sa ucyate || 10 ||
12.11a tridaṇḍam etan nikṣipya sarvabhūteṣu mānavaḥ |
12.11c kāma.krodhau tu saṃyamya tataḥ siddhiṃ niyacchati || 11 || 394
  1. 12.11cv/ M:
    kāma.krodhau susaṃyamya tataḥ siddhiṃ nigacchati