12.1.1.2. The Process of Rebirth

O edn 892-893, O tr. 231
12.16a pañcabhya eva mātrābhyaḥ pretya duṣkṛtināṃ nṛṇām | 395
12.16c śarīraṃ yātanārthīyam anyad utpadyate dhruvam || 16 ||
12.17a tena-anubhūya tā yāmīḥ śarīreṇa-iha yātanāḥ |
12.17c tāsv eva bhūtamātrāsu pralīyante vibhāgaśaḥ || 17 ||
J 272
12.18a so 'nubhūya-asukha.udarkān doṣān viṣayasaṅgajān |
12.18c vyapeta.kalmaṣo 'bhyeti tāv eva-ubhau mahā.ojasau || 18 ||
12.19a tau dharmaṃ paśyatas tasya pāpaṃ ca-atandritau saha |
12.19c yābhyāṃ prāpnoti sampṛktaḥ pretya-iha ca sukha.asukham || 19 ||
12.20a yady ācarati dharmaṃ sa prāyaśo 'dharmam alpaśaḥ | 396
12.20c tair eva ca-āvṛto bhūtaiḥ svarge sukham upāśnute || 20 ||
12.21a yadi tu prāyaśo 'dharmaṃ sevate dharmam alpaśaḥ |
12.21c tair bhūtaiḥ sa parityakto yāmīḥ prāpnoti yātanāḥ || 21 ||
12.22a yāmīs tā yātanāḥ prāpya sa jīvo vīta.kalmaṣaḥ |
12.22c tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ || 22 ||
12.23a etā dṛṣṭvā-asya jīvasya gatīḥ svena-eva cetasā |
12.23c dharmato 'dharmataś ca-eva dharme dadhyāt sadā manaḥ || 23 ||
  1. 12.16av/ M:
    pañcabhya eva bhūtebhyaḥ
  2. 12.20av/ M:
    yatha-ācarati