J 19

2.1.9.4. Food

O edn 411-413, O tr. 97
2.48a pratigṛhya-īpsitaṃ daṇḍam upasthāya ca bhāskaram |
2.48c pradakṣiṇaṃ parītya-agniṃ cared bhaikṣaṃ yathāvidhi || 48 ||
2.49a bhavat.pūrvaṃ cared bhaikṣam upanīto dvijottamaḥ |
2.49c bhavan.madhyaṃ tu rājanyo vaiśyas tu bhavad.uttaram || 49 ||
2.50a mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām |
2.50c bhikṣeta bhikṣām prathamaṃ yā ca-enaṃ na-avamānayet || 50 ||
2.51a samāhṛtya tu tad bhaikṣaṃ yāvadannam a.māyayā | 20
2.51c nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ || 51 ||
2.52a āyuṣyaṃ prāṅ.mukho bhuṅkte yaśasyaṃ dakṣiṇā.mukhaḥ |
2.52c śriyaṃ pratyaṅ.mukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅ.mukhaḥ || 52 ||
2.53a upaspṛśya dvijo nityam annam adyāt samāhitaḥ |
2.53c bhuktvā ca-upaspṛśet samyag adbhiḥ khāni ca saṃspṛśet || 53 ||
2.54a pūjayed aśanaṃ nityam adyāc ca-etad a.kutsayan |
2.54c dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ || 54 ||
2.55a pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati |
2.55c a.pūjitaṃ tu tad bhuktam ubhayaṃ nāśayed idam || 55 ||
2.56a na-ucchiṣṭaṃ kasya cid dadyān na-adyād etat tathā-antarā |
2.56c na ca-eva-atyaśanaṃ kuryān na ca-ucchiṣṭaḥ kva cid vrajet || 56 ||
2.57a an.ārogyam an.āyuṣyam a.svargyaṃ ca-atibhojanam |
2.57c apuṇyaṃ lokavidviṣṭaṃ tasmāt tat parivarjayet || 57 ||
  1. 2.51av/ M:
    yāvadartham