2.2. The Student

O edn 415-446, O tr. 98-107

2.2.1. Instruction

O edn 415-418, O tr. 98-99
2.69a upanīya guruḥ śiṣyaṃ śikṣayet-śaucam āditaḥ |
2.69c ācāram agnikāryaṃ ca sandhyā.upāsanam eva ca || 69 ||
2.70a adhyeṣyamāṇas tv ācānto yathāśāstram udaṅ.mukhaḥ |
2.70c brahmāñjali.kṛto 'dhyāpyo laghu.vāsā jita.indriyaḥ || 70 ||
2.71a brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā |
2.71c saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ || 71 ||
2.72a vyatyasta.pāṇinā kāryam upasaṅgrahaṇaṃ guroḥ |
2.72c savyena savyaḥ spraṣṭavyo dakṣiṇena ca dakṣiṇaḥ || 72 ||
2.73a adhyeṣyamāṇaṃ tu gurur nityakālam a.tandritaḥ |
2.73c adhīṣva bho iti brūyād virāmo 'stv iti ca-āramet || 73 ||
2.74a brahmanaḥ praṇavaṃ kuryād ādāv ante ca sarvadā |
2.74c sravaty an.oṅkṛtaṃ pūrvaṃ parastāc ca viśīryati || 74 ||
2.75a prāk.kūlān paryupāsīnaḥ pavitraiś ca-eva pāvitaḥ |
2.75c prāṇāyāmais tribhiḥ pūtas tata oṃ.kāram arhati || 75 ||

2.2.1.1. The Syllable OM

O edn 416-418, O tr. 98-99
2.76a a.kāraṃ ca-apy u.kāraṃ ca ma.kāraṃ ca prajāpatiḥ |
2.76c vedatrayāt-niraduhad bhūr bhuvaḥ svar iti-iti ca || 76 ||
2.77a tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat |
2.77c tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || 77 ||
J 22
2.78a etad akṣaram etāṃ ca japan vyāhṛti.pūrvikām |
2.78c sandhyayor vedavid vipro vedapuṇyena yujyate || 78 ||
2.79a sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ |
2.79c mahato 'py enaso māsāt tvacā-iva-ahir vimucyate || 79 ||
2.80a etayā-ṛcā visaṃyuktaḥ kāle ca kriyayā svayā |
2.80c brahma.kṣatriya.viś.yonir garhaṇāṃ yāti sādhuṣu || 80 ||
2.81a oṃ.kāra.pūrvikās tisro mahāvyāhṛtayo 'vyayāḥ | 21
2.81c tri.padā ca-eva sāvitrī vijñeyaṃ brahmaṇo mukham || 81 ||
2.82a yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy a.tandritaḥ |
2.82c sa brahma param abhyeti vāyubhūtaḥ kha.mūrtimān || 82 ||
2.83a ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
2.83c sāvitryās tu paraṃ na-asti maunāt satyaṃ viśiṣyate || 83 ||
2.84a kṣaranti sarvā vaidikyo juhoti.yajati.kriyāḥ |
2.84c akṣaraṃ duṣkaraṃ jñeyaṃ brahma ca-eva prajāpatiḥ || 84 || 22

2.2.1.2. Soft Recitation

O edn 418, O tr. 99
2.85a vidhiyajñāj japayajño viśiṣṭo daśabhir guṇaiḥ |
2.85c upāṃśuḥ syāt-śataguṇaḥ sāhasro mānasaḥ smṛtaḥ || 85 ||
2.86a ye pākayajñās catvāro vidhiyajñasamanvitāḥ |
2.86c sarve te japayajñasya kalāṃ na-arhanti ṣoḍaśīm || 86 ||
2.87a japyena-eva tu saṃsidhyed brāhmaṇo na-atra saṃśayaḥ |
2.87c kuryād anyan na vā kuryān maitro brāhmaṇa ucyate || 87 ||
  1. 2.81av/ M:
    oṅkāra.
  2. 2.84cv/ M:
    akṣaraṃ tv akṣaraṃ jñeyaṃ