2.2.12.1. Mother, Father, Teacher

O edn 442-444, O tr. 106-107
2.225a ācāryaś ca pitā ca-eva mātā bhrātā ca pūrvajaḥ |
2.225c na-ārtena-apy avamantavyā brāhmaṇena viśeṣataḥ || 225 ||
2.226a ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ |
2.226c mātā pṛthivyā mūrtis tu bhrātā svo mūrtir ātmanaḥ || 226 ||
2.227a yaṃ mātā.pitarau kleśaṃ sahete sambhave nṛṇām |
2.227c na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatair api || 227 ||
J 37
2.228a tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā |
2.228c teṣv eva triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate || 228 ||
2.229a teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate |
2.229c na tair an.abhyanujñāto dharmam anyaṃ samācaret || 229 ||
2.230a ta eva hi trayo lokās ta eva traya āśramāḥ |
2.230c ta eva hi trayo vedās ta eva-uktās trayo 'gnayaḥ || 230 ||
2.231a pitā vai gārhapatyo 'gnir mātā-agnir dakṣiṇaḥ smṛtaḥ |
2.231c gurur āhavanīyas tu sā-agnitretā garīyasī || 231 ||
2.232a triṣv a.pramādyann eteṣu trīn lokān vijayed gṛhī |
2.232c dīpyamānaḥ svavapuṣā devavad divi modate || 232 ||
2.233a imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam |
2.233c guruśuśrūṣayā tv evaṃ brahmalokaṃ samaśnute || 233 ||
2.234a sarve tasya-ādṛtā dharmā yasya-ete traya ādṛtāḥ |
2.234c an.ādṛtās tu yasya-ete sarvās tasya-a.phalāḥ kriyāḥ || 234 ||
2.235a yāvat trayas te jīveyus tāvat-na-anyaṃ samācaret |
2.235c teṣv eva nityaṃ śuśrūṣāṃ kuryāt priyahite rataḥ || 235 ||
2.236a teṣām an.uparodhena pāratryaṃ yad yad ācaret |
2.236c tat tan nivedayet tebhyo mano.vacana.karmabhiḥ || 236 ||
2.237a triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate |
2.237c eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate || 237 ||