J 38

2.2.12.2. Non-Brahmin Teachers

O edn 444-445, O tr. 107
2.238a śraddadhānaḥ śubhāṃ vidyām ādadīta-avarād api |
2.238c anyād api paraṃ dharmaṃ strīratnaṃ duṣkulād api || 238 ||
2.239a viṣād apy amṛtaṃ grāhyaṃ bālād api subhāṣitam |
2.239c amitrād api sadvṛttam amedhyād api kāñcanam || 239 ||
2.240a striyo ratnāny atho vidyā dharmaḥ śaucaṃ subhāṣitam |
2.240c vividhāni ca śīlpāni samādeyāni sarvataḥ || 240 ||
2.241a a.brāhmaṇād adhyāyanam āpatkāle vidhīyate |
2.241c anuvrajyā ca śuśrūṣā yāvad adhyāyanaṃ guroḥ || 241 ||
2.242a na-a.brāhmaṇe gurau śiṣyo vāsam ātyantikaṃ vaset |
2.242c brāhmaṇe vā-an.anūcāne kāṅkṣan gatim an.uttamām || 242 ||

2.2.13. Life-long Student-I

O edn 445, O tr. 107
2.243a yadi tv ātyantikaṃ vāsaṃ rocayeta guroḥ kule |
2.243c yuktaḥ paricared enam ā śarīravimokṣaṇāt || 243 ||
2.244a ā samāpteḥ śarīrasya yas tu śuśrūṣate gurum |
2.244c sa gacchaty añjasā vipro brahmaṇaḥ sadma śāśvatam || 244 ||

2.2.14. Conclusion of Study

O edn 445, O tr. 107
2.245a na pūrvaṃ gurave kiṃ cid upakurvīta dharmavit |
2.245c snāsyaṃs tu guruṇā-ājñaptaḥ śaktyā guru.artham āharet || 245 ||
2.246a kṣetraṃ hiraṇyaṃ gām aśvaṃ chatra.upānaham āsanam | 33
2.246c dhānyaṃ śākaṃ ca vāsāṃsi gurave prītim āvahet || 246 || 34

2.2.15. Life-long Student-II

O edn 446, O tr. 107
2.247a ācārye tu khalu prete guruputre guṇānvite |
2.247c gurudāre sapiṇḍe vā guruvad vṛttim ācaret || 247 ||
  1. 2.246av/ M:
    chatropānaham antataḥ
  2. 2.246cv/ M:
    dhānyaṃ vāsāṃsi śākaṃ vā gurave prītim āharan