2.2.1.1. The Syllable OM

O edn 416-418, O tr. 98-99
2.76a a.kāraṃ ca-apy u.kāraṃ ca ma.kāraṃ ca prajāpatiḥ |
2.76c vedatrayāt-niraduhad bhūr bhuvaḥ svar iti-iti ca || 76 ||
2.77a tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat |
2.77c tad ity ṛco 'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ || 77 ||
J 22
2.78a etad akṣaram etāṃ ca japan vyāhṛti.pūrvikām |
2.78c sandhyayor vedavid vipro vedapuṇyena yujyate || 78 ||
2.79a sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ |
2.79c mahato 'py enaso māsāt tvacā-iva-ahir vimucyate || 79 ||
2.80a etayā-ṛcā visaṃyuktaḥ kāle ca kriyayā svayā |
2.80c brahma.kṣatriya.viś.yonir garhaṇāṃ yāti sādhuṣu || 80 ||
2.81a oṃ.kāra.pūrvikās tisro mahāvyāhṛtayo 'vyayāḥ | 21
2.81c tri.padā ca-eva sāvitrī vijñeyaṃ brahmaṇo mukham || 81 ||
2.82a yo 'dhīte 'hany ahany etāṃ trīṇi varṣāṇy a.tandritaḥ |
2.82c sa brahma param abhyeti vāyubhūtaḥ kha.mūrtimān || 82 ||
2.83a ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ paraṃ tapaḥ |
2.83c sāvitryās tu paraṃ na-asti maunāt satyaṃ viśiṣyate || 83 ||
2.84a kṣaranti sarvā vaidikyo juhoti.yajati.kriyāḥ |
2.84c akṣaraṃ duṣkaraṃ jñeyaṃ brahma ca-eva prajāpatiḥ || 84 || 22
  1. 2.81av/ M:
    oṅkāra.
  2. 2.84cv/ M:
    akṣaraṃ tv akṣaraṃ jñeyaṃ