J 44
3.37a daśa pūrvān parān vaṃśyān ātmānaṃ ca-ekaviṃśakam |
3.37c brāhmīputraḥ sukṛtakṛt-mocayaty enasaḥ pitṝn || 37 ||
3.38a daiva.ūḍhājaḥ sutaś ca-eva sapta sapta para.avarān |
3.38c ārṣa.ūḍhājaḥ sutas trīṃs trīn ṣaṭ ṣaṭ kāya.ūḍhajaḥ sutaḥ || 38 ||
3.39a brāhma.ādiṣu vivāheṣu caturṣv eva-anupūrvaśaḥ |
3.39c brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ || 39 || 41
3.40a rūpa.sattva.guṇa.upetā dhanavanto yaśasvinaḥ |
3.40c paryāpta.bhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ || 40 ||
3.41a itareṣu tu śiṣṭeṣu nṛśaṃsā.anṛtavādinaḥ |
3.41c jāyante durvivāheṣu brahma.dharma.dviṣaḥ sutāḥ || 41 ||
3.42a aninditaiḥ strīvivāhair anindyā bhavati prajā |
3.42c ninditair ninditā nṝṇāṃ tasmān nindyān vivarjayet || 42 ||

3.1.3.2. Marriage Rite

O edn 455, O tr. 110
3.43a pāṇigrahaṇasaṃskāraḥ sa.varṇāsu-upadiśyate |
3.43c a.savarṇāsv ayaṃ jñeyo vidhir udvāhakarmaṇi || 43 ||
3.44a śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā |
3.44c vasanasya daśā grāhyā śūdrayā-utkṛṣṭavedane || 44 ||

3.1.4. Sexual Union

O edn 455-456, O tr. 110
3.45a ṛtukālābhigāmī syāt svadāranirataḥ sadā |
3.45c parvavarjaṃ vrajec ca-enāṃ tad.vrato ratikāmyayā || 45 ||
3.46a ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ |
3.46c caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ || 46 ||
  1. 3.39cv/ M:
    brahmavarcasinaḥ