3.1.4. Sexual Union

O edn 455-456, O tr. 110
3.45a ṛtukālābhigāmī syāt svadāranirataḥ sadā |
3.45c parvavarjaṃ vrajec ca-enāṃ tad.vrato ratikāmyayā || 45 ||
3.46a ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ |
3.46c caturbhir itaraiḥ sārdham ahobhiḥ sadvigarhitaiḥ || 46 ||
J 45
3.47a tāsām ādyāś catasras tu ninditā-ekādaśī ca yā |
3.47c trayodaśī ca śeṣās tu praśastā daśarātrayaḥ || 47 ||
3.48a yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu |
3.48c tasmād yugmāsu putrārthī saṃviśed ārtave striyam || 48 ||
3.49a pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ |
3.49c same 'pumān puṃ.striyau vā kṣīṇe 'lpe ca viparyayaḥ || 49 ||
3.50a nindyāsv aṣṭāsu ca-anyāsu striyo rātriṣu varjayan |
3.50c brahmacāry eva bhavati yatra tatra-āśrame vasan || 50 ||