J 45
3.47a tāsām ādyāś catasras tu ninditā-ekādaśī ca yā |
3.47c trayodaśī ca śeṣās tu praśastā daśarātrayaḥ || 47 ||
3.48a yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu |
3.48c tasmād yugmāsu putrārthī saṃviśed ārtave striyam || 48 ||
3.49a pumān puṃso 'dhike śukre strī bhavaty adhike striyāḥ |
3.49c same 'pumān puṃ.striyau vā kṣīṇe 'lpe ca viparyayaḥ || 49 ||
3.50a nindyāsv aṣṭāsu ca-anyāsu striyo rātriṣu varjayan |
3.50c brahmacāry eva bhavati yatra tatra-āśrame vasan || 50 ||

3.1.5. Purchasing a Wife

O edn 456-457, O tr. 111
3.51a na kanyāyāḥ pitā vidvān gṛhṇīyāt-śulkam aṇu-api |
3.51c gṛhṇan-śulkaṃ hi lobhena syān naro 'patyavikrayī || 51 ||
3.52a strīdhanāni tu ye mohād upajīvanti bāndhavāḥ |
3.52c nārī yānāni vastraṃ vā te pāpā yānty adhogatim || 52 ||
3.53a ārṣe gomithunaṃ śulkaṃ ke cid āhur mṛṣā-eva tat |
3.53c alpo 'py evaṃ mahān vā-api vikrayas tāvad eva saḥ || 53 || 42
3.54a yāsāṃ na-ādadate śulkaṃ jñātayo na sa vikrayaḥ |
3.54c arhaṇaṃ tat kumārīṇām ānṛśaṃsyaṃ ca kevalam || 54 || 43

3.1.6. Honouring Women

O edn 457-458, O tr. 111
3.55a pitṛbhir bhrātṛbhiś ca-etāḥ patibhir devarais tathā |
3.55c pūjyā bhūṣayitavyāś ca bahukalyāṇam īpsubhiḥ || 55 ||
3.56a yatra nāryas tu pūjyante ramante tatra devatāḥ |
3.56c yatra-etās tu na pūjyante sarvās tatra-a.phalāḥ kriyāḥ || 56 ||
  1. 3.53cv/ M:
    tāvān eva sa vikrayaḥ
  2. 3.54cv/ M:
    na kevalam