3.2.1. Great Sacrifices

O edn 459-470, O tr. 112
3.68a[58Ma] pañca sūnā gṛhasthasya cullī peṣaṇy upaskaraḥ |
3.68c[58Mc] kaṇḍanī ca-udakumbhaś ca badhyate yās tu vāhayan || 68 || 64
3.69a[59Ma] tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ |
3.69c[59Mc] pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām || 69 ||
3.70a[60Ma] adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam |
3.70c[60Mc] homo daivo balir bhauto nṛyajño 'tithipūjanam || 70 ||
3.71a[61Ma] pañca-etān yo mahāayajñān na hāpayati śaktitaḥ |
3.71c[61Mc] sa gṛhe 'pi vasan nityaṃ sūnādoṣair na lipyate || 71 ||
3.72a[62Ma] devatā.atithi.bhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ |
3.72c[62Mc] na nirvapati pañcānām ucchvasan na sa jīvati || 72 ||
3.73a[63Ma] a.hutaṃ ca hutaṃ ca-eva tathā prahutam eva ca |
3.73c[63Mc] brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate || 73 ||
3.74a[64Ma] japo 'huto huto homaḥ prahuto bhautiko baliḥ |
3.74c[64Mc] brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam || 74 ||
3.75a[65Ma] svādhyāye nityayuktaḥ syād daive ca-eva-iha karmaṇi |
3.75c[65Mc] daivakarmaṇi yukto hi bibharti-idaṃ cara.acaram || 75 ||
3.76a[66Ma] agnau prāstā-āhutiḥ samyag ādityam upatiṣṭhate |
3.76c[66Mc] ādityāj jāyate vṛṣtir vṛṣter annaṃ tataḥ prajāḥ || 76 ||
J 48
3.77a[67Ma] yathā vāyuṃ samāśritya vartante sarvajantavaḥ | 65
3.77c[67Mc] tathā gṛhastham āśritya vartante sarva āśramāḥ || 77 || 66
3.78a[68Ma] yasmāt trayo 'py āśramiṇo jñānena-annena ca-anvaham |
3.78c[68Mc] gṛhasthena-eva dhāryante tasmāj jyeṣṭhāśramo gṛhī || 78 || 67
3.79a[69Ma] sa sandhāryaḥ prayatnena svargam akṣayam icchatā |
3.79c[69Mc] sukhaṃ ca-iha-icchatā-atyantaṃ yo 'dhāryo durbala.indriyaiḥ || 79 ||
3.80a[70Ma] ṛṣayaḥ pitaro devā bhūtāny atithayas tathā |
3.80c[70Mc] āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā || 80 ||
3.81a[71Ma] svādhyāyena-arcayeta-ṛṣīn homair devān yathāvidhi |
3.81c[71Mc] pitṝn-śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā || 81 ||
  1. 3.68c[58Mc]v/ M:
    vadhyate
  2. 3.77a[67Ma]v/ M:
    sarve jīvanti jantavaḥ
  3. 3.77c[67Mc]v/ M:
    vartanta itarāśramaḥ
  4. 3.78c[68Mc]v/ K:
    gṛham