J 95
4.248a[249Ma] āhṛta.abhyudyatāṃ bhikṣāṃ purastād a.pracoditām |
4.248c[249Mc] mene prajāpatir grāhyām api duṣkṛta.karmaṇaḥ || 248 ||
4.249a[250Ma] na-aśnanti pitaras tasya daśavarṣāṇi pañca ca |
4.249c[250Mc] na ca havyaṃ vahaty agnir yas tām abhyavamanyate || 249 ||
4.250a[251Ma] śayyāṃ gṛhān kuśān gandhān apaḥ puṣpaṃ maṇīn dadhi |
4.250c[251Mc] dhānā matsyān payo māṃsaṃ śākaṃ ca-eva na nirṇudet || 250 ||
4.251a[252Ma] gurūn bhṛtyāṃś ca-ujjihīrṣann arciṣyan devatā.atithīn |
4.251c[252Mc] sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ || 251 ||
4.252a[253Ma] guruṣu tv abhyatīteṣu vinā vā tair gṛhe vasan |
4.252c[253Mc] ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā || 252 ||
4.253a[254Ma] ārdhikaḥ kulamitraṃ ca gopālo dāsa.nāpitau |
4.253c[254Mc] ete śūdreṣu bhojya.annā yāś ca-ātmānaṃ nivedayet || 253 ||
4.254a[255Ma] yādṛśo 'sya bhaved ātmā yādṛśaṃ ca cikīrṣitam |
4.254c[255Mc] yathā ca-upacared enaṃ tathā-ātmānaṃ nivedayet || 254 ||
4.255a[256Ma] yo 'nyathā santam ātmānam anyathā satsu bhāṣate |
4.255c[256Mc] sa pāpakṛttamo loke stena ātma.apahārakaḥ || 255 ||
4.256a[257Ma] vācy arthā niyatāḥ sarve vāc.mūlā vāc.viniḥsṛtāḥ |
4.256c[257Mc] tāṃs tu yaḥ stenayed vācaṃ sa sarvasteyakṛt- naraḥ || 256 || 144

4.1.25. Old Age and Retirement

O edn 556-557, O tr. 137
4.257a[258Ma] maharṣi.pitṛ.devānāṃ gatvā-ānṛṇyaṃ yathāvidhi |
4.257c[258Mc] putre sarvaṃ samāsajya vasen mādhyasthyam āsśritaḥ || 257 || 145
  1. 4.256c[257Mc]v/ M:
    tān tu?
  2. 4.257c[258Mc]v/ M:
    āsthitaḥ