158

Chapter 6

Vetanasyānapākarma (Nonpayment of Wages)

L tr. 116-121, cf. J tr. 66-68
06.001a bhṛtānāṃ vetanasyokto dānādānavidhikramaḥ |
06.001c vetanasyānapākarma tad vivādapadaṃ smṛtam || 1 ||
06.002a bhṛtāya vetanaṃ dadyāt karmasvāmī yathākramam |
06.002c ādau madhye 'vasāne vā karmaṇo yad viniścitam || 2 ||
06.003a bhṛtāvaniścitāyāṃ tu daśabhāgaṃ samāpnuyuḥ |
06.003c lābhagobījasasyānāṃ vaṇiggopakṛṣībalāḥ || 3 ||
06.004a karmopakaraṇaṃ caiṣāṃ kriyāṃ prati yad āhṛtam |
06.004c āptabhāvena kurvīta na jihmena samācaret || 4 ||
06.005a karmākurvan pratiśrutya kāryo dattvā bhṛtiṃ balāt |
06.005c bhṛtiṃ gṛhītvākurvāṇo dviguṇāṃ bhṛtim āvahet || 5 ||
06.006a kāle 'pūrṇe tyajet karma bhṛtināśo 'sya cārhati |
06.006c svāmidoṣād apākrāman yāvat kṛtam avāpnuyāt || 6 ||
06.007a bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan |
06.007c adadat kārayitvā tu karmaivaṃ sodayāṃ bhṛtim || 7 ||
159
06.008a anayan bhāṭayitvā tu bhāṇḍavān yānavāhane |
06.008c dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan || 8 ||
06.009a anayan vāhako 'py evaṃ bhṛtihānim avāpnuyāt |
06.009c dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran || 9 ||
06.010a bhāṇḍaṃ vyasanam āgacched yadi vāhakadoṣataḥ |
06.010c dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte || 10 ||
06.011a gavāṃ śatād vatsatarī dhenuḥ syād dviśatād bhṛtiḥ |
06.011c prati samvatsaraṃ gope sadohaś cāṣṭame 'hani || 11 ||
06.012a upānayet gā gopāya pratyahaṃ rajanīkṣaye |
06.012c cīṛṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet || 12 ||
06.013a syāc ced govyasanaṃ gopo vyāyacchet tatra śaktitaḥ |
06.013c aśaktas tūrṇam āgamya svāmine tan nivedayet || 13 ||
06.014a avyāyac channavikrośan svāmine cānivedayan |
06.014c voḍhum arhati gopas tāṃ vinayaṃ cāpi rājani || 14 ||
06.015a naṣṭavinaṣṭaṃ kṛmibhiḥ śvahataṃ viṣame mṛtam |
06.015c hīnaṃ puruṣakāreṇa gopāyaiva nipātayet || 15 ||
06.016a ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati |
06.016c yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet || 16 ||
160
06.017a tāsāṃ caivāniruddhānāṃ carantīnāṃ mitho vane |
06.017c yām utpatya vṛko hanyān na pālas tatra kilbiṣī || 17 ||
06.018a vighuṣya tu hṛtaṃ caurair na pālo dātum arhati |
06.018c yadi deśe ca kāle ca svāminaḥ svasya śaṃsati || 18 ||
06.019a etena sarvapālānāṃ vivādaḥ samudāhṛtaḥ |
06.019c mṛteṣu ca viśuddhiḥ syāt pālasyāṅkādidarśanāt || 19 ||
06.020a śulkaṃ gṛhītvā paṇyastrī necchantī dvis tad āvahet |
06.020c aprayacchaṃs tadā śulkam anubhūya pumān striyam || 20 ||
06.021a ayonau kramate yas tu bahubhir vāpi vāsayet |
06.021c śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca || 21 ||
06.022a parājire gṛhaṃ kṛtvā stomaṃ dattvā vaset tu yaḥ |
06.022c sa tad gṛhītvā nirgacchet tṛṇakāṣṭheṣṭakādikam || 22 ||
06.023a stomavāhīni bhāṇḍāni pūrṇakālāny upānayet |
06.023c grahītur ābhaved bhagnaṃ naṣṭaṃ cānyatra samplavāt || 23 ||