169

Chapter 11

Kṣetrajavivādaḥ (Land Disputes)

L tr. 132-140, cf. J tr. 75-80
11.001a setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ |
11.001c kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ || 1 ||
11.002a kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ |
11.002c nagaragrāmagaṇino ye ca vṛddhatamā narāḥ || 2 ||
11.003a grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ |
11.003c gopaśākunikavyādhā ye cānye vanagocarāḥ || 3 ||
11.004a samunnayeyus te sīmāṃ lakṣaṇair upalakṣitām |
11.004c tuṣāṅgārakapālaiś ca kumbhair āyatanair drumaiḥ || 4 ||
11.005a abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ |
11.005c kedārārāmamārgaiś ca purāṇaiḥ setubhis tathā || 5 ||
11.006a nimnagāpahṛtotsṛṣṭanaṣṭacihnāsu bhūmiṣu |
11.006c tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ || 6 ||
11.007a atha ced anṛtaṃ brūyuḥ sāmantās tadviniścaye |
11.007c sarve pṛthak pṛthag daṇḍyā rājñā madhyamasāhasam || 7 ||