23

gandhārīguṭikā |

lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet || 60 ||
kiñciccālyaṃ tu kāṣṭhena muhūrtādavatārayet |
śatāvarī kṣīrakando vajravallīndravāruṇī || 61 ||
pāṭhā punarnavā ciñcā lāṅgalī suradālikā |
etāsāṃ vastrapūteśca dravairmardyaṃ dinatrayam || 62 ||
tasmin pātre lohamuṣṭyā chāyā23-1śuṣkaṃ vaṭīkṛtam |
lohasampuṭagaṃ ruddhvā sandhiṃ mṛllavaṇairdṛḍham || 63 ||
taṃ dhametkhadirāṅgāre yāvadāraktamuddharet |
utkhanyotkhanya tanmadhyāduddharettadrasaṃ punaḥ || 64 ||
kācaṭaṅkaṇasaṃyuktaṃ mūṣāyāṃ cāndhitaṃ pacet |
gāndhārīguṭikā siddhā varṣaṃ vaktre sthitā sadā || 65 ||
kākatuṇḍībījatailaṃ karṣaikaṃ nasyamācaret |
krāmakaṃ hyanupānaṃ syājjīvedvarṣasahasrakam || 66 ||

mārtaṇḍī guṭikā |

śuddhasūtasamaṃ gandhaṃ mardanātkajjalīkṛtam |
tattāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham || 67 ||
śuṣkaṃ dīpā23-2gninā pacyādyāmaikaṃ bhasmayantrake || 68 ||
sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet |
tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet || 69 ||
uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet |
ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam || 70 ||
tulyaṃ tulyaṃ kṣipettasmin dinaṃ sarvaṃ vimardayet |
vajramūṣāgataṃ ruddhvā dhmāte kho23-3ṭo bhavedrasaḥ || 71 ||
mārtaṇḍī guṭikā hyeṣā varṣaikaṃ yasya vaktragā |
valīpalitamukto'sau jīvedācandratārakam || 72 ||
palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam |
krāmaṇaṃ prapibennityaṃ tatkṣaṇānmūrcchito bhavet || 73 ||
31 32 33
  1. śuṣkaṃ taṃ ca vicūrṇayet kha.

  2. dīptāgninā kha. |

  3. baddho kha. |