mārtaṇḍī guṭikā |

śuddhasūtasamaṃ gandhaṃ mardanātkajjalīkṛtam |
tattāmrasampuṭe ruddhvā lavaṇena mṛdā dṛḍham || 67 ||
śuṣkaṃ dīpā23-2gninā pacyādyāmaikaṃ bhasmayantrake || 68 ||
sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet |
tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet || 69 ||
uddhṛtya tulyasūtena saṃyuktaṃ marditaṃ pacet |
ityevaṃ saptadhā kuryātpunaḥ pāradaṭaṅkaṇam || 70 ||
tulyaṃ tulyaṃ kṣipettasmin dinaṃ sarvaṃ vimardayet |
vajramūṣāgataṃ ruddhvā dhmāte kho23-3ṭo bhavedrasaḥ || 71 ||
mārtaṇḍī guṭikā hyeṣā varṣaikaṃ yasya vaktragā |
valīpalitamukto'sau jīvedācandratārakam || 72 ||
palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam |
krāmaṇaṃ prapibennityaṃ tatkṣaṇānmūrcchito bhavet || 73 ||
31 32 33 24
tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet |
prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam || 74 ||
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam |
vāyuvego mahāsiddhaśchidrāṃ paśyati-medinīm || 75 ||
  1. śuṣkaṃ taṃ ca vicūrṇayet kha.

  2. dīptāgninā kha. |

  3. baddho kha. |