gaganeśvarīguṭikā |

ṭaṅkaṇaṃ karkaṭāsthīni ūrṇā caiva śilā jatu || 90 ||
mahiṣīkarṇanetrottha malaṃ strīstanyakaiḥ samam |
piṣṭvā talliptamūṣāyāmabhrasattvaṃ kṣipeddhamet || 91 ||
sattvatulyaṃ kṣipettatra pūrvava25-1ddrutaṣāradam |
dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet || 92 ||
milito jāyate baddhaḥ pūrvavatkācaṭaṅkaṇaiḥ |
dhmāto mūṣāśatenāyaṃ tejaḥpuñjo bhavedrasaḥ || 93 ||
varṣaikaṃ dhārayedvaktre śivatulyo bhavennaraḥ |
ajarāmarakārīyaṃ guṭikā gaganeśvarī || 94 ||
bilvabījotthitaṃ tailaṃ niṣkamātraṃ pibedanu |
udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ || 95 ||
sākṣājjātismaratvaṃ ca kavitvaṃ śrutadhāraṇam |
khecaratvamadṛśyatvaṃ jāyate nātra saṃśayaḥ || 96 ||