divyakhecarīvaṭikā |

svarṇaṃ kṛṣṇābhrasattvaṃ ca tāraṃ tāmraṃ sucūrṇitam || 121 ||
samāṃśaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet |
tatkhoṭaṃ bhāgacatvāri bhāgaikaṃ mṛtavajrakam || 122 ||
mākṣikaṃ tīkṣṇakāntaṃ ca bhāgaikaikaṃ sucūrṇitam |
samastaṃ dvandvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet || 123 ||
tatkhoṭaṃ sūkṣmacūrṇaṃ tu cūrṇāṃśaṃ drutasūtakam |
tridinaṃ taptakhalve tu mardyaṃ divyauṣādhidravaiḥ || 124 ||
ruddhvā'tha bhūdhare pacyādahorātrātsamuddharet |
drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭettathā || 125 ||
ityevaṃ saptavārāṃstu drutaṃ sūtaṃ samaṃ samam |
dattvā mardyaṃ puṭe pacyājjāyate bhasmasūtakaḥ || 126 ||
28
bhasmasūtasamaṃ gandhaṃ dattvā ruddhvā dhameddṛḍham |
jāyate guṭikā divyā vikhyātā divyakhecarī || 127 ||
varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam |
tasya mūtrapurīṣābhyāṃ sarvalohasya lepanāt || 128 ||
jāyate kanakaṃ divyaṃ samāvarte na saṃśayaḥ |
paladvayaṃ bhṛṅgarājadravyaṃ cānu pibetsadā || 129 ||
pūrvoktaṃ bhasmasūtaṃ vā guñjāmātraṃ sadā lihet |
varṣaikaṃ madhunā''jyena lakṣāyurjāyate naraḥ || 130 ||
valīpalitanirmukto mahābalaparākramaḥ |