kālavidhvaṃsikā vaṭikā |

kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam |
tīkṣṇaṃ sauvīracūrṇaṃ ca tulyaṃ ruddhvā dhameddṛḍham || 170 ||
tatkhoṭaṃ sūkṣmacūrṇaṃ tu drutasūtasamaṃ bhavet |
sūtārdhaṃ māritaṃ vajraṃ sarvamamlena mardayet || 171 ||
dinaikaṃ taptakhalve tu taṃ ruddhvā bhūdhare pacet |
ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam || 172 ||
dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi |
pūrvavadbhūdhare pacyāddrutasūtaṃ punaḥ samam || 173 ||
dattvā mardyaṃ punaḥ pacyādityevaṃ saptavārakam |
etadbhasmasamaṃ gandhaṃ dattvā cāndhyaṃ dhameddṛḍham || 174 ||
jāyate guṭikā divyā kālavidhvaṃsikā parā |
yasya vaktre sthitā hyeṣā tasya kālaḥ karoti kim || 175 ||
varṣaṭkaprayogeṇa jīvetkalpasahasrakam |
tadgātrasvedamātreṇa sarvalohāni kāñcanam || 176 ||
jāyante nātra sandehaḥ śivāmbu krāmakaṃ pibet |