kālāntarasasiddhikaraṇaprakāraḥ |

kālāntarasasiddhiryā proktā manthānabhairave || 197 ||
tadarthaṃ pañca tattvāni ṣaṣṭhaṃ jīvaṃ ca sādhayet |
kākinyāḥ puṣpakāle tu saṅgaṃ kṛtvā samāharet || 198 ||
tadyonisthaṃ rajobījaṃ gaganaṃ taṃ vidurbudhāḥ |
kākinyutpannaputrasya sadyoviḍvāyurucyate || 199 ||
tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam |
kākinīputrasarvāṅgaṃ pṛthivītattvamucyate || 200 ||
rasasevakadehotthavīryaṃ jīvastu kathyate |
tatpratyekaṃ koṭivedhaṃ karṣaikaṃ rasasaṃyutam || 201 ||
kṛtvā saṃrakṣayedbhinnaṃ supiṣṭaṃ golakīkṛtam |
unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam || 202 ||
kuryāttāmrakaṭāhaṃ tu sthūlaṃ yāvat ṣaḍaṅgulam |
caturmukhasya koṣṭhasya pṛṣṭhe dhāryaṃ dṛḍhaṃ yathā || 203 ||
goghṛtaṃ naratailaṃ ca samabhāgena melayet |
tenāpūrya kaṭāhaṃ taṃ siddhacakraṃ tato'rcayet || 204 ||
kumārīgurudevāgnīn bhairavaṃ bhairavīyutam |
tarpayedbalimāṃsena kṣetrapālaṃ ca pūjayet || 205 ||
dhamanaṃ tatra kurvīta caturdikṣu śanaiḥ śanaiḥ |
caturbhirvaṅkanālaiśca khadirāṅgārayogataḥ || 206 ||
41 34
sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet |
candrārkagrahanakṣatradevatābhuvanāni ca || 207 ||
namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet |
sudrutaṃ taṃ vijānīyānnikṣipetpārthivaṃ rasam || 208 ||
dhamannatraiva yatnena yāvattatkalkatāṃ vrajet |
aptattvākhyaṃ rasaṃ tasmin kṣipedraktaṃ bhavettu tat || 209 ||
vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate |
tejoyuktaṃ rasaṃ kṣipyāddhanībhūtaṃ bhavettu tat || 210 ||
tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet |
āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet || 211 ||
jīvayuktaṃ rasaṃ divyaṃ tato huṅkāramuccaret |
kṛtvā tatra mahārāvaṃ huṅkāratrayasaṃyutam || 212 ||
tataścottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā |
divyatejā mahākāyo mahābalaparākramaḥ || 213 ||
navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet |
jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam || 214 ||
jarājarjaritāṅgānāmandhānāṃ paṅgukuṣṭhinām |
naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām || 215 ||
anekavyādhiyuktānāṃ bhrāntonmattapiśācinām |
kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām || 216 ||
vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet |
tasmādvīrataro yo'tra bhairavo'sau na saṃśayaḥ || 217 ||
vajrakāyo bhavetsiddho medhāvī divyarūpavān |
ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam || 218 ||
āyāti nātra sandeha stasya siddhasya sammukham |
tatrārūḍho rudraloke krīḍate bhairavo yathā || 219 ||
kṣutpipāsāvinirmukto jagannāśe na naśyati |
bhuñjānaḥ sarvabhogāṃśca yogināṃ34-1 sa priyo bhavet |
42 35
icchāsiddho mahāvīro nityānandamayo bhavet || 220 ||
dṛṣṭvā samastamanubhūya rasāyaneṣu
sārātisārasukhasādhyataraṃ narāṇām |
dehasya dārḍhyakaraṇe guṭikāprayogāḥ
proktāḥ paraṃ śivakarāḥ satataṃ susidhyai || 221 ||
  1. asyāgre aiṃ hrīṃ śrīṃ śrīṃ ityadhikaṃ kha. pustake |

  2. yoginīnāṃ kha. |