34
sutaptaṃ phenanirmuktaṃ nirdhūmaṃ ca yadā bhavet |
candrārkagrahanakṣatradevatābhuvanāni ca || 207 ||
namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet |
sudrutaṃ taṃ vijānīyānnikṣipetpārthivaṃ rasam || 208 ||
dhamannatraiva yatnena yāvattatkalkatāṃ vrajet |
aptattvākhyaṃ rasaṃ tasmin kṣipedraktaṃ bhavettu tat || 209 ||
vāyuyuktaṃ rasaṃ kṣiptvā śubhravarṇaṃ prajāyate |
tejoyuktaṃ rasaṃ kṣipyāddhanībhūtaṃ bhavettu tat || 210 ||
tata ākāśasaṃyuktaṃ rasaṃ tatra vinikṣipet |
āvartitaṃ suvarṇābhaṃ jāyate tatra nikṣipet || 211 ||
jīvayuktaṃ rasaṃ divyaṃ tato huṅkāramuccaret |
kṛtvā tatra mahārāvaṃ huṅkāratrayasaṃyutam || 212 ||
tataścottiṣṭhate siddhaḥ pūrvāhṇe bhāskaro yathā |
divyatejā mahākāyo mahābalaparākramaḥ || 213 ||
navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet |
jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam || 214 ||
jarājarjaritāṅgānāmandhānāṃ paṅgukuṣṭhinām |
naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām || 215 ||
anekavyādhiyuktānāṃ bhrāntonmattapiśācinām |
kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām || 216 ||
vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet |
tasmādvīrataro yo'tra bhairavo'sau na saṃśayaḥ || 217 ||
vajrakāyo bhavetsiddho medhāvī divyarūpavān |
ardhayojanavistīrṇaṃ vimānaṃ cāpsaroyutam || 218 ||
āyāti nātra sandeha stasya siddhasya sammukham |
tatrārūḍho rudraloke krīḍate bhairavo yathā || 219 ||
kṣutpipāsāvinirmukto jagannāśe na naśyati |
bhuñjānaḥ sarvabhogāṃśca yogināṃ34-1 sa priyo bhavet |
42
  1. yoginīnāṃ kha. |