rasāyanā abhrakayogāḥ |

agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam || 7 ||
bhinnapatraṃ tataḥ kṛtvā jalamadhye vinikṣipet |
triṃśatpalāni yatnena maricaṃ palapañcakam || 8 ||
cūrṇitaṃ nikṣipettasmiṃstridinānte samuddharet |
36
tatsarvaṃ peṣayecchlakṣṇaṃ sitavastreṇa bandhayet || 9 ||
jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet |
śuṣke toye punastoyaṃ dadyādyāvajjale gatam || 10 ||
tadabhrakaṃ tato vastraṃ santyajedrakṣayejjalam |
triṃśadbhāgaṃ tataḥ kuryāttajjalaṃ sābhrakaṃ sudhīḥ || 11 ||
tadbhāgaikena saṃloḍya palaikaṃ śvetataṇḍulāt |
triṃśatpale gavāṃ kṣīre tat paceccātha śītalam || 12 ||
madhvājyairdvipalairyuktaṃ niṣkaikaiśca marīcakaiḥ |
sādhako bhakṣayennityaṃ māsānmṛtyujarāpaham || 13 ||
keśā dantā nakhāstasya patanti hyudbhavanti ca |
vajrakāyo bha36-1vetsiddho vāyuvego mahābalaḥ || 14 ||
amṛtābhrakayogo'yaṃ śambhunā gaditaḥ purā |
mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sava samaṃ ghṛtaiḥ || 15 ||
karṣaikaṃ bhakṣayennityaṃ varṣānmṛtyujarāpaham |
koraṇṭakasya patrāṇi mṛtābhraṃ gandhakaṃ samam || 16 ||
tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape |
tatkarṣaikaṃ pibetkṣīrairabdānmṛtyujarāpaham || 17 ||
mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā |
samūlapatrāṃ sarpākṣīṃ sā36-2rdrāṃ piṣṭvā ca ga36-3ndhakam || 18 ||
ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet |
vajrakāyaḥ khecaraśca jīvedbrahmadinatrayam || 19 ||
mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam |
pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet || 20 ||
sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā |
hanti varṣājjarāṃ mṛtyumāyuḥ syādbrahmaṇo dinam || 21 ||

amṛtakrīḍe viṣṇusaṃvaraṇi svāhā || anena mantreṇa sarve abhraka- yogā abhimantrya bhakṣaṇīyāḥ |

43 44 45
  1. mahāsiddho kha. |

  2. sārdraiḥ kha. |

  3. karṣakam kha. |