śvetapālāśakalpaḥ |

śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha |
47 48 49 50 40
karṣaikaṃ bhakṣayennityaṃ māsānmṛtyujarāpaham || 60 ||
brahmāyurjāyate siddho varṣamātrānna saṃśayaḥ |
ajāghṛtena tadbījamekaikaṃ bhakṣayetsadā || 61 ||
śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet |
jīvedbrahmadinaṃ yāvaddivyakāyo bhavennaraḥ || 62 ||
anye yogā yathā rakte brahmavṛkṣe ca ye guṇāḥ |
tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai || 63 ||

amṛtaṃ kuru kuru amṛtamālinyai namaḥ || anena mantreṇa sarvayogā saptābhimantritā bhakṣaṇīyāḥ |

  1. mahāvalaḥ kha. |

  2. taṃ tu dhātrīphalaiḥ kha. |

  3. pācito kha. |

  4. chidraṃ paśyati māsādvai nidhānāni ca bhūtale kha. |