devadālīkalpaḥ |

chāyāśuṣkaṃ devadālīpañcāṅga cūrṇayettataḥ |
madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet || 67 ||
jīvetkalpasahasraṃ tu rudratulyo bhavennaraḥ |
taccūrṇaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā || 68 ||
pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ |
taccūrṇaṃ bākucīvahnisarpākṣībhṛṅgarāṭsamam || 69 ||
cūrṇitaṃ karṣamātraṃ tu nityaṃ peyaṃ śivāmbunā |
varṣānmṛtyuṃ jarāṃ hanti chidrāṃ paśyati medinīm || 70 ||
punarnavādeva40-1dālyornīrairnityaṃ pibennaraḥ |
51 41
devadālyāśca sarpākṣyāḥ palaikaṃ vā śivāmbunā || 71 ||
pibetsyātpūrvavatsiddhirvatsarānnātra saṃśayaḥ |
devadālīṃ ca nirguṇḍīṃ pibetkarṣāṃ śivāmbunā |
varṣaikena jarāṃ hanti jīvedācandratārakam || 72 ||

oṃṃ amṛtagaṇa rudragaṇāmbhaḥ svāhā | ayaṃ ca grahaṇamantraḥ || namo bhagavate rudrāya huṃ phaṭ svāhā | ayaṃ sādhakasya śikhābandhana- mantraḥ || oṃṃ cara ra ra | ayaṃ bhakṣaṇamantraḥ ||

  1. ayaṃ pāṭhaḥ kha0 pustake nopalabhyate |