kāmeśvara modakaḥ |

samyaṅmāritamabhrakaṃ kaṭuphalaṃ kuṣṭhāśvagandhāmṛtā
methī mocaraso vidārimuśalīgokaṇṭakekṣūrakāṃ |
rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ
yaṣṭī nāgabalā ka58-1coramadanaṃ jātīphalaṃ saindhavam || 84 ||
bhārgīkarkaṭaśṛṅgibhṛṅgatrikaṭu dvau jīrakau citrakaṃ
cāturjātapunarnavāgajakaṇādrākṣāśaṇaṃ vāsakaḥ |
śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇaye-
ccūrṇāśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat || 85 ||
karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevaye-
tpeyā kṣīrasitā'nu vīryakaraṇe stambhe'pyalaṃ kāminām |
śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ
kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ || 86 ||
kāsaśvāsamahātisāraśamano mandāgnisandīpano
hyarśāṃsi grahaṇīpramehanicayaśleṣmātisārapraṇut |
nityānandakaverviśeṣakavitāvācāvilāsodbhavaṃ
datte sarvaguṇaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam || 87 ||
64 59
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarā-
tsarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai
vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṅgame
siddho'yaṃ dha59-1navastvamoghasukhado bhūpaiḥ sadā sevyatām || 88 ||
ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam |
bhuktottaraṃ sevitamāśu kāmināṃ vidagdharāmākulavaśyakārakam ||
  1. kaserudamanaṃ kha. |