13
cūrṇatulyaṃ kaṇācūrṇaṃ purātanaguḍaiḥ samaiḥ || 74 ||
sarvamekīkṛtaṃ khādenniṣkaikaṃ vatsarāvadhi |
mahākālo raso nāma jarākālabhayaṅkaraḥ || 75 ||
tilakoraṇṭapatrāṇi guḍena bhakṣayedanu |

hemaparpaṭakarasaḥ |

mṛtapāradasantulyaṃ lohaparpaṭakaṃ bhavet || 76 ||
triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ |
marditaṃ taddinaṃ ruddhvā dhmāto baddho bhavedrasaḥ || 77 ||
tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ |
mardyaṃ yāmaṃ vicūrṇyātha vyoṣajīrakasaindhavaiḥ || 78 ||
tulyaṃ pūrvarasaṃ tulyaṃ niṣkaikaikaṃ ca bhakṣayet |
jarāmṛtyuṃ nihantyāśu hemaparpaṭako rasaḥ || 79 ||
aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam |
bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param || 80 ||

śrīkaṇṭharasaḥ |

svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam |
kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam || 81 ||
tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam |
samaṃ sūnānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet || 82 ||
sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet |
dinaikaṃ taṃ nirudhyātha bhūdhare pācayeddinam || 83 ||
uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhameddrutam |
taccūrṇaṃ madhunā''jyena māṣamātraṃ lihetsadā || 84 ||
rasaḥ śrīkaṇṭhanāmā'yaṃ khecaratvaṃ prayacchati |
saṃvatsaraprayogeṇa jīvetkalpāntameva ca || 85 ||
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam |
palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet || 86 ||

khecarabaddharasaḥ |

śuddhatāmrasya bhāgaikaṃ dviṣaṭ śuddharasasya ca |