śrīkaṇṭharasaḥ |

svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam |
kṛṣṇābhrasattvamākṣīkaṃ pratyekaṃ svarṇatulyakam || 81 ||
tatsarvaṃ cāndhitaṃ dhāmyaṃ tatkhoṭaṃ mṛtapāradam |
samaṃ sūnānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet || 82 ||
sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet |
dinaikaṃ taṃ nirudhyātha bhūdhare pācayeddinam || 83 ||
uddhṛtya gandhakaṃ tulyaṃ dattvā ruddhvā dhameddrutam |
taccūrṇaṃ madhunā''jyena māṣamātraṃ lihetsadā || 84 ||
rasaḥ śrīkaṇṭhanāmā'yaṃ khecaratvaṃ prayacchati |
saṃvatsaraprayogeṇa jīvetkalpāntameva ca || 85 ||
tasya mūtrapurīṣābhyāṃ sarvalohāni kāñcanam |
palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet || 86 ||