mahāśāktirasaḥ |

mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam |
tīkṣṇaṃ ca tulyatulyāṃśaṃ sarveṣāṃ gandhakaṃ samam || 116 ||
sarvaṃ pālāśatailena mardayeddinasaptakam |
mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā || 117 ||
ṣaṇmāsena jarāṃ hanti jīvedbrahmadinatrayam |
vatsarātsaptakalpāni jīvatyeva na saṃśayaḥ || 118 ||
icchāvegī mahāsiddhaḥ parāśaktisamo bhavet |
tasya mūtrapurīṣābhyāṃ tāmraṃ bhavati kāñcanam || 119 ||
pālāśabījajaṃ tailaṃ kṣaudrairlehyaṃ palāṣṭakam |
krāmakaṃ hyanupānaṃ syātsamyakchaktyā prakāśitam || 120 ||