403

प्रमाणप्रवेशे तृतीयः परोक्षपरिच्छेदः ।


प्रत्यक्षं प्रतिपाद्य लक्षणफलस्वार्थान्वितं तत्त्वतः,

स्पष्टार्थप्रतिपत्तिशून्य3107मधुना व्याख्यायते तच्छ्रुतम् ।

प्रामाण्यं पुनरस्य3108 यैस्तु कु3109मतध्वान्ताभिभूतेक्षणैः,

नेष्टं तैर्ननु3110 वि3111प्रकृष्टविषयज्ञानाय दत्तं जलम् ॥ १ ॥

  1. अस्पष्टम् ।

  2. श्रुतस्य ।

  3. कुमति– आ॰, ब॰

  4. निश्चयेन ।

  5. अतीन्द्रियज्ञानाय ।