hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ [YS 4.11]

hetur dharmāt sukham adharmād duḥkhaṃ sukhād rāgo duḥkhād dveṣas tataś ca prayatnas tena manasā vācā kāyena vā parispandamānaḥ param anugṛhṇāty upahanti vā tataḥ punar dharmādharmau sukhaduḥkhe rāgadveṣāv iti pravṛttam idaṃ ṣaḍaraṃ saṃsāracakram. asya ca pratikṣaṇam āvartamānasyāvidyā netrī mūlaṃ sarvakleśānām ity eṣa hetuḥ. phalaṃ tu yam āśritya yasya pratyutpannatā dharmādeḥ, na hy apūrvopajanaḥ. manas tu sādhikāram āśrayo vāsanānām. na hy avasitādhikāre manasi nirāśrayā vāsanāḥ sthātum utsahante. yad abhimukhībhūtaṃ vastu yāṃ vāsanāṃ vyanakti tasyās tadālambanam. evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ eṣām abhāve tatsaṃśrayāṇām api vāsanānām abhāvaḥ.

nāsty asataḥ saṃbhavaḥ, na cāsti sato vināśa iti dravyatvena saṃbhavantyaḥ kathaṃ nivartiṣyante vāsanā iti ---