atītānāgataṃ svarūpato+asty adhvabhedād dharmāṇām [YS 4.12]

bhaviṣyadvyaktikam anāgatam anubhūtavyaktikam atītaṃ svavyāpāropārūḍhaṃ vartamānaṃ, trayaṃ caitad vastu jñānasya jñeyam. yadi caitat svarūpato nābhaviṣyan nedaṃ nirviṣayaṃ jñānam udapatsyata. tasmād atītānāgataṃ svarūpato+astīti. kiṃca bhogabhāgīyasya vāpavargabhāgīyasya vā karmaṇaḥ phalam utpitsu yadi nirupākhyam iti taduddeśena tena nimittena kuśalānuṣṭhānaṃ na yujyeta. sataś ca phalasya nimittaṃ vartamānīkaraṇe samarthaṃ nāpūrvopajanane siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṇaṃ kurute nāpūrvam utpādayatīti.

dharmī cānekadharmasvabhāvas tasya cādhvabhedena dharmāḥ pratyavasthitāḥ na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato+asty evam atītam anāgataṃ ca. kathaṃ tarhi, svenaiva vyaṅgyena svarūpeṇānāgatam asti. svena cānubhūtavyaktikena svarūpeṇātītam iti vartamānasyaivādhvanaḥ svarūpavyaktir iti na sā bhavaty atītānāgatayor adhvanoḥ. ekasya cādhvanaḥ samaye dvāv adhvanau dharmisamanvāgatau bhavata eveti nābhūtvā bhāvas trayāṇām adhvanām iti.