pariṇāmaikatvād vastutattvam [YS 4.14]

prakhyākriyāsthitiśīlānāṃ guṇānāṃ grahaṇātmakānāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyaṃ, grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣaya iti, śabdādīnāṃ mūrtisamānajātīyānām ekaḥ pariṇāmaḥ pṛthivīparamāṇus tanmātrāvayavas teṣāṃ caikaḥ pariṇāmaḥ pṛthivī gaur vṛkṣaḥ parvata ityevamādir bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ.

nāsty artho vijñānavisahacaraḥ, asti tu jñānam arthavisahacaraṃ svapnādau kalpitam ity anayā diśā ye vastusvarūpam apahnuvate jñānaparikalpanāmātraṃ vastu svapnaviṣayopamaṃ na paramārthato+astīti ya āhus te tatheti pratyupasthitam idaṃ svamāhātmyena vastu katham apramāṇātmakena vikalpajñānabalena vastusvarūpam utsṛjya tad evāpalapantaḥ śraddheyavacanāḥ syuḥ.

kutaś caitad anyāyyam ---