kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ [YS 4.33]

kṣaṇānantaryātmā pariṇāmasyāparāntenāvasānena gṛhyate kramaḥ na hy ananubhūtakramakṣaṇā purāṇatā vastrasyānte bhavati nityeṣu ca kramo dṛṣṭaḥ.

dvayī ceyaṃ nityatā kūṭasthanityatā pariṇāminityatā ca. tatra kūṭasthanityatā puruṣasya. pariṇāminityatā guṇānām. yasmin pariṇamyamāne tattvaṃ na vihanyate tan nityam ubhayasya ca tattvānabhighātān nityatvam. tatra guṇadharmeṣu buddhyādiṣu pariṇāmāparāntanirgrāhyaḥ kramo labdhaparyavasāno nityeṣu dharmiṣu guṇeṣv alabdhaparyavasānaḥ. kūṭasthanityeṣu svarūpamātrapratiṣṭheṣu muktapuruṣeṣu svarūpāstitā krameṇaivānubhūyata iti tatrāpy alabdhaparyavasānaḥ śabdapṛṣṭhenāstikriyām upādāya kalpita iti.

athāsya saṃsārasya sthityā gatyā ca guṇeṣu vartamānasyāsti kramasamāptir na veti. avacanīyam etat katham asti praśna ekāntavacanīyaḥ sarvo jāto mariṣyatīti oṃ bhoḥ iti.

atha sarvo mṛtvā janiṣyata iti vibhajyavacanīyam etat. pratyuditakhyātiḥ kṣīṇatṛṣṇaḥ kuśalo na janiṣyata itaras tu janiṣyate. tathā manuṣyajātiḥ śreyasī na vā śreyasīty evaṃ paripṛṣṭe vibhajya vacanīyaḥ praśnaḥ paśūn adhikṛtya śreyasī devān ṛṣīṃś cādhikṛtya neti. ayaṃ tv avacanīyaḥ praśnaḥ saṃsāro+ayam antavān athānanta iti. kuśalasyāsti saṃsārakramasamāptir netarasyeti anyatarāvadhāraṇe doṣaḥ tasmād vyākaraṇīya evāyaṃ praśna iti.

guṇādhikārakramasamāptau kaivalyam uktaṃ tatsvarūpam avadhāryate ---