nimittam aprayojakaṃ prakṛtīnāṃ varaṇabhedas tu tataḥ kṣetrikavat [YS 4.3]

na hi dharmādi nimittaṃ tatprayojakaṃ prakṛtīnāṃ bhavati na kāryeṇa kāraṇaṃ pravartyata iti kathaṃ tarhi, varaṇabhedas tu tataḥ kṣetrikavat. yathā kṣetrikaḥ kedārād apāṃ pūrṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇadharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ svaṃ vikāram āplāvayanti. yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayituṃ, kiṃ tarhi mudgagavedhukaśyāmākādīṃs tato+apakarṣati. apakṛṣṭeṣu teṣu svayam eva rasā dhānyamūlāny anupraviśanti, tathā dharmo nivṛttimātre kāraṇam adharmasya, śuddhyaśuddhyor atyantavirodhāt, na tu prakṛtipravṛttau dharmo hetur bhavatīti. atra nandīśvarādaya udāhāryāḥ viparyayeṇāpy adharmo dharmaṃ bādhate. tataś cāśuddhipariṇāma iti. tatrāpi nahuṣājagarādaya udāhāryāḥ.

yadā tu yogī bahūn kāyān nirmimīte tadā kim ekamanaskās te bhavanty athānekamanaskā iti ---