śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām [YS 1.20]

upāyapratyayo yogināṃ bhavati. śraddhā cetasaḥ saṃprasādaḥ. sā hi jananīva kalyāṇī yoginaṃ pāti. tasya hi śraddadhānasya vivekārthino vīryam upajāyate. samupajātavīryasya smṛtir upatiṣṭhate. smṛtyupasthāne ca cittam anākulaṃ samādhīyate. samāhitacittasya prajñāviveka upāvartate. yena yathārthaṃ vastu jānāti. tadabhyāsāt tattadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati.

te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti. tadyathā --- mṛdūpāyo madhyopāyo+adhimātropāya iti. tatra mṛdūpāyas trividhaḥ --- mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti. tathā madhyopāyas tathādhimātropāya iti. tatrādhimātropāyānām ---