tatpratiṣedhārtham ekatattvābhyāsaḥ [YS 1.32]

vikṣepapratiṣedhārtham ekatattvāvalambanaṃ cittam abhyaset. yasya tu pratyarthaniyataṃ pratyayamātraṃ kṣaṇikaṃ ca cittaṃ tasya sarvam eva cittam ekāgraṃ nāsty eva vikṣiptam. yadi punar idaṃ sarvataḥ pratyāhṛtyaikasminn arthe samādhīyate tadā bhavaty ekāgram ity ato na pratyarthaniyatam.

yo+api sadṛśapratyayapravāhena cittam ekāgraṃ manyate tasyaikāgratā yadi pravāhacittasya dharmas tadaikaṃ nāsti pravāhacittaṃ kṣaṇikatvāt. atha pravāhāṃśasyaiva pratyayasya dharmaḥ, sa sarvaḥ sadṛśapratyayapravāhī vā visadṛśapratyayapravāhī vā pratyarthaniyatatvād ekāgra eveti vikṣiptacittānupapattiḥ. tasmād ekam anekārtham avasthitaṃ cittam iti.

yadi ca cittenaikenānanvitāḥ svabhāvabhinnāḥ pratyayā jāyerann atha katham anyapratyayadṛṣṭasyānyaḥ smartā bhavet. anyapratyayopacitasya ca karmāśayasyānyaḥ pratyaya upabhoktā bhavet. kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣi.

kiṃ ca svātmānubhavāpahnavaś cittasyānyatve prāpnoti. katham, yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmīty aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ. ekapratyayaviṣayo+ayam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaḥ sāmānyam ekaṃ pratyayinam āśrayet. svānubhavagrāhyaś cāyam abhedātmāham iti pratyayaḥ. na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate. pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate. tasmād ekam anekārtham avasthitaṃ ca cittam.

yasya cittasyāvasthitasyedaṃ śāstreṇa parikarma nirdiśyate tat katham ---