etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā [YS 1.44]

tatra bhūtasūkṣmakeṣv abhivyaktadharmakeṣu deśakālanimittānubhavāvacchinneṣu yā samāpattiḥ sā savicārety ucyate. tatrāpy ekabuddhinirgrāhyam evoditadharmaviśiṣṭaṃ bhūtasūkṣmam ālambanībhūtaṃ samādhiprajñāyām upatiṣṭhate.

yā punaḥ sarvathā sarvataḥ śāntoditāvyapadeśyadharmānavacchinneṣu sarvadharmānupātiṣu sarvadharmātmakeṣu samāpattiḥ sā nirvicārety ucyate. evaṃsvarūpaṃ hi tadbhūtasūkṣmam etenaiva svarūpeṇālambanībhūtam eva samādhiprajñāsvarūpam uparañjayati.

prajñā ca svarūpaśūnyevārthamātrā yadā bhavati tadā nirvicārety ucyate. tatra mahadvastuviṣayā savitarkā nirvitarkā ca, sūkṣmavastuviṣayā savicārā nirvicārā ca. evam ubhayor etayaiva nirvitarkayā vikalpahānir vyākhyāteti.